New Step by Step Map For bhairav kavach

Wiki Article

 







पठनात् कालिका देवि पठेत् कवचमुत्तमम् । श्रृणुयाद्वा प्रयत्नेन सदानन्दमयो भवेत् ।।

ತತ್ ಸರ್ವಂ ರಕ್ಷ ಮೇ ದೇವ ತ್ವಂ ಯತಃ ಸರ್ವರಕ್ಷಕಃ

तस्य भूतिं विलोक्यैव कुबेरोऽपि get more info तिरस्कृतः ।

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।

शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।

कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्



Report this wiki page